SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ एगो य ताण बालो, मिलिओ उंबरयवाहिगहियंगो। सो तेहिं परिगहिओ, उंबरराणुत्ति कयनामो // 114 // वरवेसरिमारूढो, तयदोसी छत्तधारओ तस्स / गयनासा चमरधरा, धिणिधिणि सद्दा य अग्गपहा // 115 // गयकंन्ना घंटकरा, मंडलवइ अंगरक्खगा तस्स / दद्दुलथइआइत्तो, गलीअंगुलि नामओ मंती // 116 // इति कुतं नाम यस्य स तथोक्तः // 114 // स बालो वरां-प्रधानां वेसरीमश्वतरीमारूढोऽस्ति, त्वग्दोषीश्वेतकुष्ठी पुमान् तस्य उम्बरराजस्य छत्रधारकोऽस्ति, गतनासौ-गलितनासिकौ पुरुषो चामरधरौ स्तः, तथा रोगवशात् धिणि धिणि इत्येवंशब्दो येषान्ते एवंविधा नरास्तस्याग्रपथाः सन्ति, अग्रे पन्था येषांते अग्रगामिन इत्यर्थः॥११५॥ गतौ-गलितो कर्णी येषान्ते एवं विधानरास्तस्य घण्टाकरा घण्टावादिनःसन्तीत्यर्थः. रक्तम ११४-११५-अत्र वराश्वतरीसमारोहणस्य त्यग्दोषिणइछत्रधारकत्वस्य गतनासयोश्चामरधारकत्वस्य ‘धिणि धिणि' शब्दानामग्रगामित्वस्य गतकणांनां घटा बादकत्वस्य रक्तमण्डलरोगवतामङ्गरक्षकत्वस्य दररोगिणां ताम्बूल कटकनाहित्वस्य गलितागुले मन्त्रित्यस्य च तस्य राजत्वं सूचनामिप्रायेणोक्तत्वात् परिकरालङ्कारः "अलङ्कारः पटिकटः साभिप्राये विशेषणो सुधांशुकलितोतं सस्तापं हरतु वः शिवः" तल्लक्षणोदाहरणयोश्चन्द्रालोके दर्शनात् पवञ्च प्रकृतार्थोपपादकाच व्यञ्जकविशेषणत्वं लक्षणमवसेयम् /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy