________________ वालकहा सिरिसिरि // 23 // तो विम्हिएण रन्ना, पुट्ठो मंती स नायवुत्तंतो। विन्नवइ देव निसुणह, कहेमि जणवंदपरमत्थं // 112 // सामिय ! सरूवपुरिसा, सत्तसया नववया स सोंडीरा / दुढकुट्टभिभूया, सव्वे एगत्थ संमिलिया // 113 // वृत्तान्तः स मन्त्री अमात्यो विस्मितेन राज्ञा पृष्टः सन् विज्ञपयति, हे देव ? हे महाराज ? यूयं निशृणुत, अहं जनवृन्दस्य परमार्थ-भावार्थ कथयामि // 112 // . हे स्वामिन् ? सप्तशतानि-सप्तशतसंख्याकाः नवं वयो येषान्ते नववयसो युवान इत्यर्थः, सशौण्डीर्याःपराक्रमवन्तः सरूपा रूपवन्तः पुरुषा दुष्टकुष्ठरोगेण अभिभूताः-पीडिताः एते सर्वे एकत्र सम्मिलिताः सन्ति // 113 // च पुनस्तेषां कुष्ठिपुरुषाणामेको बालो मिलितोऽस्ति, कीदृशो बालः ? उम्बरकव्याधिना-कुष्ठरोग विशेषेण गृहीतमङ्गं यस्य स तथोक्तः स बालस्तैः कुष्ठिपुरुषैः परिगृहीतः सगृहीतः कीदृशः ? उम्बरराणउ ११२-भत्र मन्त्रिणं प्रति प्रश्ने तदीयशातवृत्तान्तता या हेतुतयोपादानात् काव्यलिङ्गम् / ११३-अत्र पूर्वाद्धे सकारस्यासकृदावृस्या वृत्त्यनुप्रासः, द्वितीयाद्ध पुनः “दुहु कुट्ठ" इत्यंशे 'हे' तिव्यञ्जन समुदयस्य सकृदावृत्त्याच्छेकानुप्रासश्चालङ्कारौ / // 23 //