________________ रोसेण वियडभिउडीभीसणवयणं पलोइऊण निवं / दक्खो भणेइ मंती, सामिय ! रइवाडियासमओ // 109 // रोसण घमघमंतो, नरनाहो तुरयरयणमारूढो। सामतमतिसहिओ, विणिग्गओ रायवाडीए // 110 // जाव पुराओ बाहि, निग्गच्छइ नरवरो सपरिवारो। ता पुरओ जणवंद, पिच्छइ साडंबरमियंतं // 111 // प्रलोक्य-दृष्टवा दक्षश्चतुरोमन्त्री भणति, स्वामिन् ! राजबाटिका गमनसमयो वर्तते // 109 // तदा रोषेण धमधमायमानो नरनाथः तुरगरत्नं प्रवराश्वमारूढः सामन्तै मन्त्रिभिश्च सहितः सन् राजबाटिकायां निर्यातः // 110 // यावन्नरवरो राजा सपरिवारः परिवारसहितः पुरादहिनिर्गच्छति तावत् पुरतोऽग्रतः साडम्बरम् आडम्बरसहितम् आयान्तं जनवृन्दं मनुष्यसमूहं प्रेक्षते पश्यति // 111 // ततो ज्ञातो वृत्तान्तो येन मला. १०९-अत्र राजवदने भीषणतायां भृकुटीविकटतायास्तत्र च रोषस्य कारणतया प्रतिपादनात् पदार्थहेतुकं काव्यलिङ्गद्वयम् / ११०-अत्र "तुरयरयण" इत्यत्र "रय" शब्दस्य सकृतसाम्यकथनाच्छेकानुप्रासः / १११-मत्र “नरवरोः सपरिवारो" इत्यशे "पाधनः पवनः" इत्यादिवच्छेकानुपासोऽलङ्कारः / /