SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि // 22 // बालकहा SARITERASHTRA जइ पुण पुण्णविहीणा, ताय ? अहं ताव सुंदरोवि वरो। होही असुंदरुच्चिय, नूणं मह कम्मदोसणं // 107 // तो गाढयरं राया, रुढो चिंतेइ दुब्वियद्वाए। एयाइ कओ लहुओ, अहं तओ वेरिणी एसा // 108 // गुणी गुणवान् भविष्यति // 106 // यदि पुन हे तात ? अहं पुण्यविहीनाऽस्मि तर्हि सुन्दरोऽपि वरो नूनं निश्चितं मम कर्मदोषेण मदीयदुष्कर्मदोषात् असुन्दर एव भविष्यति // 107 // ततस्तदनन्तरं राजा गाढतरम् अत्यर्थ रुष्टः सन् चिन्तयति, तदाह दुर्विदग्धया अज्ञानवत्या एतया पुण्याऽहं लघुकः कृतस्ततस्तस्मात् कारणात् एषा मम वैरिणी वर्तते न तु पुत्रीतिभावः॥ 108 // रोषेण-कोपेन विकटा-विकरालाया भृकुटीतया भीषणं भयानकं वदनं मुखं यस्य स तं तथाविधं नृपं 106-107- अत्र यदि पुण्यं स्यात्तदा निगुणोऽपि वगे गुणी स्यात्, यदि पुनरहं पुण्यविहीना तहिं सुन्दरोऽपि वरोऽसुन्दररुनिः स्यादिति संभावनालङ्कारः “संभावना यदीत्थ स्यादित्यूहोऽन्यस्व सिद्धये / * यदि शेषो भवेद्वक्ता कथिताः स्युगुणास्तव" इति चन्द्रालोके लक्षणोदाहरणे। // 22 //
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy