SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ वालकहा सिरिसिरि // 21 // तो रुट्ठो नरनाहो, अहो अहो अप्पपुन्निआ एसा। मज्झ कयं किंपिगुणं, नो मन्नइ दुव्वियढाय // 102 // पभगेइ सहालोओ, सामिय? किमियं मुणेइ मुद्धमइ / तं चेव कप्परुक्खो , तुट्ठो रुट्टो कयंतो य // 103 // नाथो राजा रुष्टः कुपितः सन् इत्युवाचेति शेषः, अहो अहो एषा कन्यका अल्पपुण्यिका हीनपुण्या च पुन: दुर्विदग्धा चातुर्यरहितास्ति, अत एव मत्कृतं किमपि गुणं न मन्यते // 102 // अथ सभालोकः प्रभपति कथयतिस्म, हे स्वामिन् ? इयं मुग्धमतिर्मूढबुद्धिर्वाला किं जानाति ? त्वमेव तुष्टः सन् कल्पवृक्षोऽसि, वाञ्छिताथदायकत्वात् , च पुनः रुष्टः सन् कृतान्तो यमतुल्योऽसि सद्यो निग्रहकरणात् // 103 // १०३-अत्रकस्य राशो वाञ्छितार्थदायकत्व सद्यो निग्रहकारित्याभ्यां निमित्ताभ्यां कल्पवृक्षत्वयमराज त्वेनानेकोलेखात उल्लखालङ्कारः, "बहुभिर्बहुधोरलेखादेकस्योल्लेख इष्यते। स्त्रीभिः कामोऽधिभिः स्वः कालः शत्रुभिरैक्षि सः" इति चन्द्रालोके तल्लक्षणोदाहरणोक्तेः " पवञ्च ग्रहीत विषयाधन्यतमानेकत्व प्रयुक्तमेकस्योल्लिख्यमानानेकप्रकारत्वमुल्लेख इति लक्षणमवसेयम् / ' सौन्दर्यस्य तरङ्गिणो तरुणिमोत्कर्षस्य हर्षोद्गमः कान्तेः कार्मणकर्मनमरहसामुल्लासनावासभूः / विद्या वक्रगिरां विधेरनवधि प्रावीण्य साक्षाक्रिया बाणाः पञ्च शिलीमुखस्य ललना चूडामणिः सा प्रिया" इत्यादि मालारूपकवारणायाद्यं विशेषणम् ! तत्र ग्रहीतभेदप्रयुक्तं नानेकप्रकारत्वमिति नातिव्याप्तिः, इत्वं तत्तदन्यविशेषणसार्थक्यमवसेयम् / // 21 //
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy