________________ हसिऊण भणइ मयणा, कयसुकयवसेण तुज्झ गेहमि / उप्पन्ना ताय ! अहं, तेणं माणेमि सुवखाइं // 19 // पुवकयं सुकयं चिअ, जीवाणं सुक्खकारणं होइ / दुकयं च कयं दुक्खाण, कारणं होई निब्मतं // 10 // न सुरासुरेहिं नो नरवरेहिं, नो बुद्धिबलसमिद्धेहिं / कहवि खलिज्जइ इंतो, सुहासुहो कम्म परिणामो // 101 // सुकृतवशेन प्राग्भवोपार्जितपुण्यबलात् तव गृहे उत्पन्नास्मि, तेन सुखानि मानयामि--अनुभवामि // 99 // हे तात ? जीवानां पूर्वकृतं प्राग्भवोपार्जितं सुकृतं पुण्यमेव सुखस्य कारणं हेतुर्भवति च पुनः दुष्कृतं पापं प्राग्भवेकृतं सत् निर्धान्त निस्सन्देहं दुःखानां कारणं भवति / / 10 // इन्तो-आयन् उदयमागच्छन् शुभाशुभः कर्मणां परिणामः कथमपि केनापि प्रकारेण सुरासुरैर्देवदानवैर्न स्वल्यते न निराक्रियते, नो नरवरे पतिभिः स्खल्यते न पुन बुद्धिबलसमृद्धैः स्खलति, बुद्धिसमृद्धाः महाबुद्धयो बलसमृद्धा महाबलवन्तस्तैरपि न दूरीक्रियते इत्यर्थः // 101 // ततस्तद्वचनश्रवणानन्तरं नर १०१-अत्र शुभाशुभकर्मपरिणामस्य सुरासुरादिमिरनिराक्रियमाणत्व प्रतिपादनात् केवलं भोगक्षयित्वं गम्यते "तथा चोक्त" नाभुक्तं क्षोयते कर्म. कल्पकोटिशतैरपाति?