SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ वालकहा सिरिसिरि // 20 // जो होइ पुन्नबलिओ, तस्स तुम ताय ? लहु पसीएसि / जो पुण पुण्ण विहणो, तस्स तुमं नो पसीएसि // 96 // भवियव्वया सहावो, व्वाइया सहाइणो वावि / पायं पुवोवज्जियकम्माणुगया फलं दिति // 17 // तो दुम्मिओय राया, भणेइ रे तंसि मह पसाएण / वत्थालंकाराइ, पहिरंती कीसिम भणसि ? // 18 // भवसि, यः पुनः पुण्यहीनो भवेत् तस्योपरि त्वं न प्रसीदसि // 96 // भवितव्यता 1 स्वभावो 2 वा पुनद्रव्याद्याद्रव्यक्षेत्रकालभावादयः साहाय्यकारिणोऽपि पूर्वस्मिन् भवे उपार्जितानि यानि कर्माणि तानि-अनुगताःतत्सम्मिलिता एव फलं ददति, न तु तद्वयतिरिक्ताः॥९७ // ततश्च तद्वचनश्रवणानन्तर च राना दुर्मनस्कीभूतः सन् भणति पुत्रीं प्रति कथयति, रे ? त्वं मत्प्रसादेन वस्त्रालङ्कारादिविविधागतनेपथ्याभूषणादिपरिधानासि, इदं प्रागुक्तं पुनः कथं भणसि ? // 98 // तदा मदनसुन्दरी हसित्वा भणति, हे तात ? कृत ९६-अत्र तातप्रसादे स्वीयपुण्यबलस्य तदीयाप्रसन्नतायां पुण्यविहीनत्वस्य च हेतुतया कथनात् काव्यलिमद्वयम् / ९९-अत्र णकारस्यासकृदावृत्त्या वृत्त्यनुप्रासः / १००-पूर्वकृतसुकृतदुष्कृतयोर्हेतुत्वकथनात् काव्यलिङ्गम् / SECRE // 20 //
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy