________________ SHRSSRCSAGE जं जेण जया जारिसमुवज्जिय होइ कम्म सुहमसुहं / तं तारिसं तया से, संपज्जइ दोरियनिबद्धं // 93 // जा कन्ना बहुपुन्ना, दिन्ना कुकुलेवि सा हवइ सुहिया / जा होइ हीणपुन्ना, सुकुले दिन्नावि सा दुहिया // 94 // ता ताय ! नायतत्तस्स, तुज्झ नो जुज्जए इमो गव्यो। जं मज्झ कयपसयापसायओ सुहदुहे लोए // 95 // रचितो भवेत् , तेनैव सह इह सम्बन्धो भवतीत्यर्थः॥९२ // येन प्राणिना यदा यस्मिन् काले यत्-यादश शुभमशुभं कर्मोपार्जितं भवति तस्य प्राणिनस्तदा-तस्मिन् काले तत्तादृशं कर्म सम्पद्यते, उदयमायाति, कीदृशं तत् ? दोरिकयानिबद्धमिव दोरिकानिबद्धम् // 93 // या कन्या बहुपुण्या भवेत् सा कुकुले-दरिद्रादिगृहे दत्तापि सुखिता-सुखिनी भवति, या तु हीनपुण्या भवति सा सुकुलेऽपि दत्ता दुःखिता भवति // 94 // तस्माकारणात् हे तात ? ज्ञातं तचं येन स ज्ञाततत्त्वः तस्य तत्त्वज्ञस्य तव गर्वो न युज्यते, यन्ममकृतप्रसादाप्रसादतो लोके सुखदुःखे भवतः, मत्कृतप्रसादतः सुखं, मत्कृतादप्रसादतो दुःखं भवतीत्यर्थः, अयं गर्वस्तव न युक्तः॥१५॥ यः पुमान् पुण्यबलिकः पुण्येन बलवान् भवति, तस्योपरि हे तात? त्वं लघु-शीघ्रं प्रसीदसि-प्रसन्नो