SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि वालकहा ताब नरिंदेण पुणो, पुट्ठा सा भणइ इसि हसिऊणं / ताय ! विवेयसमेओ, मं पुच्छसि तंसि किमजुत्तं // 9 // जेण कुलबालिआओ, न कहंति हवेउ एस मज्झ वरो। जो किर पिऊहिं दिन्नो, सो चेव पमाणियबुत्ति // 11 // अम्मापिउणोवि निमित्तमित्तमेवेह वरपयाणंमि / पायं पुत्वनिबद्धो, संबंधो होइ जीवाणं // 12 // कथयति हे तात ! त्वं विवेक समेतो-विवेकयुक्तोऽसि मां प्रत्ययुक्तं किं पृच्छसि ? विवेककलितस्य भवतो मां प्रत्येतत्प्रच्छनमयुक्तमितिभावः // 90 // कुत इत्याह-येन कारणेन कुलबालिकाः-सुकुलोत्पन्नाः कन्या एवं न कथयन्ति, मम एष वरो भवतु किं यः किल मातापितृभ्यां दत्तः स वरः प्रमाणयितव्यः-प्रमाणीकर्तव्यः // 91 // इह संसारे वरप्रदाने-कन्यायाभप्रदानविषये मातापितरावपि निमित्तमात्रमेव न पुनस्ताविककारण मितिभावः, प्रायो बाहुल्येन जीवानां पूर्वस्मिन् भवे निबद्धो रचितः सम्बन्धो न भवति, प्रायः येन सह सम्बन्धो ९२-अत्र पूर्वार्द्ध 'मित्त' शब्दस्य स्वरूपतः क्रमतश्च सदावृत्त्या छेकानुप्रासः, उत्तरार्द्ध ऐहिक सम्बन्धं प्रति आमुष्मिकभवस्य संबन्धस्य हेतुतयोपादानात् काव्यलिङ्गम् / ९४-"कन्ना"पुन्ना "दिन्ना" इत्यत्र "मा" शब्दस्यासकृदावृत्त्या वृत्त्यनुप्रास पव / /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy