________________ अह मयणसुन्दरीवि हु, रन्ना नेहेण पुच्छिया वच्छे ? / केरिसओ तुज्झ वरो, कीरउ ? मह कहसु अविलंबं // 88 // सा पण जिणवयणवियारसारसंजणियनिम्मलविवेआ। लज्जा गुणिक्कसज्जा, अहोमुही जा न जंपेइ // 89 // इति शेषः, कयोरिव ? अहिवल्लीपूगतर्वोरिव-नागवल्लीक्रमुकवृक्षयोरिख, यथा तयोः संयोगोऽतिशोभनोऽस्ति | तथानयोरपीत्यर्थः॥ 87 // अथानन्तरं राज्ञा मदनसुन्दर्यषि स्नेहेन पृष्टा, हे वत्से ? तव कीदृशको वरो-भर्ता मया क्रियताम् ? ममाग्रऽविलम्बितं यथा स्यात्तथा शीघ्रमित्यर्थः, कथयस्व // 88 // जिन वचनानां यो विचारसारस्तेन सअनितः समुत्पादितो निर्मलो विवेको यस्याः साप्त एव लज्जा गुणा एकसज्जा अद्वितीयतत्परा सा पुनर्मदनका सुन्दरी अधोमुखी यावदुत्तर न ददाति // 89 // तावन्नरेन्द्रेण पुनःपृष्टा सा ईषद्धसित्वा भणति, राजानं प्रति ८८-अत्र " 'अथ' शब्दघटक थकारस्य "खघथधभाम्" 1187 // इत्यनेन हकारता, मयणसुन्दरी अपि" इत्यवस्थायां "पदादा " 14 // इत्यनेन 'अपि' शब्दघटकाकारस्य लुक च विज्ञेया / "कीरउ" इत्यत्र कृ धातोः कर्मणि तृतीयपुरुषैकवचने "हकृतृजामीरः" 4 / 250 // इत्यनेन कारस्थ ईरादेशस्तत्सम्नियोगे क्यस्य लुक व भवतः /