________________ वालकहा सिरिसिरि // 18 // जेणं ताय तुम चिय, सेवयजणमणसमीहियत्थाणं / पूरणपवणो दीससि, पच्चक्खो कप्परूवखव्व // 85 // तो तुट्ठो नरनाहो, दिविनिवेसेण नायतीइमणा / पभणेइ होउ वच्छे ? एसऽरिदमणो वरो तुज्झ // 86 // तो सयलसभालोओ, पभणइ नरनाह ? एस संजोगो। अइसोहणोऽहिवल्लीपूगतरूणं व निभंतं // 87 // सौन्दर्य यस्य स वर ईष्टको योऽयं पुमान् पुरोवर्ती स वरो भवतु, अथवा तात एव प्रमाणं तातो यं ददाति स 4 एव वरोऽस्तु इत्यर्थः // 84 // अथ सा निजेष्टसिद्धयर्थं पितरं स्तौति, हे तात ! येन कारणेन त्वमेव सेवकजनस्य | मनः समीहितार्थानां मनोवञ्छितकार्याणां पूरणे प्रवणस्तत्परो दृश्यते, क इव ? प्रत्यक्षः कल्पवृक्ष इव // 85 // ततो नरनाथो राजा तद्वचनश्रवणात्तुष्टः सन पभणति-बक्ति, किं वक्ति ? इत्याह--हे वत्से ? एषोऽरिदमनः कुमारस्तव वरोऽस्तु, कीदृशो नरनाथः ? दृष्टिनिवेशेन कुमारे दृष्टिस्थापनेन ज्ञातं तस्या मनो येन सः // 86 // ततः सकलः समस्तः सभालोकः पभणति-हेनरनाथ ? एषोऽनयोः संयोगो निर्धान्तं-निस्संदेहं अतिशोमनः संजात ८५-अत्र राज्ञः प्रत्यक्षकल्पतरूसमत्वेननिरूपणात् इव शब्दस्योपमावाचकस्य मनोवाञ्छितकार्यपूरणात्मनः साधारणधर्मस्य चोपादानात् पूर्णापमालङ्कारः। // 18 //