________________ RESSESEGRESSING तत्येव थिरनिवेसिअदिट्ठी दिवा निवेण सा बाला / भणिया य कहसु वच्छे ? तुज्झ वरो केरिसो होउ / / 82 // तो तीए हिट्ठाए, धिट्ठाए मुक्कलोअलज्जाए। भणियं तायपसाया, जइ लब्भइ मग्गियं कहवि // 83 // ता सव्वकलाकुसलो, तरुणोवररूवपुण्णलायन्नो। एरिसओ होउ वरो, अहवा ताओचिअ पमाणं // 84 // प्रान्त स्ताडयन्ती निरीक्षते विलोकयतीति // 81 // तत्र तस्मिन्नेव कुमारे स्थिरं निश्चलं यथास्यात्तथा निवेशिता स्थापिता दृष्टिर्यया सा एवंविधा सुन्दरीबाला नृपेण दृष्टा भणिता--उक्ता च हे वत्से? त्वं कथयस्व, तव वरः कीदृशो भवतु // 82 // ततः तदनन्तरं दृष्टया हर्ष प्राप्तया पुन धृष्टया धृष्टत्वयुक्तया तथा मुक्तालोक लज्जा यया सा तया मुक्तलोकलज्जया तया सुरसुन्दर्या भणितम् उक्तम् , किमुक्तमित्याह-तातस्य पितुः प्रासादात् यदि कथमपि माम्गितं लभ्यते // 83 // तर्हि सर्वकलासु कुशलः चतुरः पुनस्तरुणो यौवनवयस्यस्तथा वररूपेण प्रधानाकृत्या पुण्यं पवित्रं लावण्यं ८३--अत्र लोकलज्जाराहित्ये धृष्टत्वस्यकारणतया वर्णनात् काव्यलिङ्गम् / “हिद्वार धिट्ठाए" इत्यत्र 'ट्ठा' इति ठकारद्वयात्मव्यञ्जनसमुदायस्थ सदावृत्त्या छेकानुप्रासश्चालङ्कारौ / S