________________ वालकहा सिरिसिरि // 17 // तत्यत्थि महीपालो कालो इव वेरियाण दमिआरी। पइवरिसं सो गच्छइ, उज्जेणिनिवस्स सेवाए // 79 // अन्नदिणे तप्पुत्तो, अरिदमनो नाम तारतारुनो / संपत्तो पिअठाणे, उज्जेणिं रायसेवाए // 8 // . तं च निवप्रणमणत्यं, समागयं तत्य दिव्वरूवधरं / सुरसंदरी निरिक्खइ, तिक्खकडक्खेहिँ ताडंती॥ 81 // दिच्छत्रनाम्ना विख्याता प्रसिद्धा जाता // 78 // तत्र तस्यां नगर्या वैरिणां काल इव कालसदृशो दमितारिर्नाम महीपालो राजास्ति, स राजा वर्ष वर्ष प्रति प्रतिवर्षमुज्जयिन्या नगर्याः नृपस्य राज्ञः सेवाय सेवार्थ है गच्छति // 79 // अन्यस्मिन् दिने तत्पुत्रोऽरिदमनो नाम कुमारो राज्ञः सेवार्थ पितृस्थाने स्वयमुज्जयिनी सम्प्राप्तः, कीशोरिदमनः ? तारमुद्भटं तारुण्यं यौवनं यस्य स तारतारुण्यः // 80 // तदा नृपस्य प्रणमनार्थ नमस्काराथ तत्र समागतं दिव्यरूपधरं अद्भुत सौन्दर्यधारकं तम् अरिदमन कुमारं सुरसुन्दरी नृपकन्या तीक्ष्णैः कटानेत्र ८०--अत्र पूर्वार्द्ध नकारस्यसकृदावृत्त्या वृत्त्यनुप्रासः, 'तार' शब्दस्य सकृदावृत्त्या छेकानुप्रास श्वालङ्कारौ। ASAHESAROKAR