SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि वालकहा RECERE SUIKTSSKRAUS यथा-घणजुब्वण सुवियदृपण-रोगरहिअ निअ दहु / मणवल्लह मेलावडउ, पुन्निहिँ लब्भइ एहु // 73 // तं सुणिय निवो तुट्टो, पसंसए साहु साहु उज्झाओ। जेणेसा सिवखविया, परिसावि भणेइ सच्चमिणं // 74 // तो रन्ना आइट्ठा, मयणा वि हु पूरए समस्सं तं / जिणवयणरया संता दंता ससहावसारिच्छं // 7 // यौवनं सुविदग्धत्वं छेकत्वमित्यर्थः, तथा रोगरहितो निजदेहः स्वशरीरं तथा मनसो वल्लभः प्रियो यः पुरुषादिस्तेन सार्द्ध मेलः सम्बन्धः एतद्वस्तुवृन्दं पुण्यैर्लभ्यते // 73 // तत् सुरसुन्दरीवाक्यं श्रुत्वा नृपो-राजा तुष्टः सन् प्रशंसते इत्थं प्रशंसां करोति स्म, कथमित्याह--उपाध्यायोऽस्याः पाठको गुरुः साधुः-समीचीन इत्यर्थः, येनैषा | पुत्री इत्थं शिक्षिता-पाठिता, तदा पर्षदपि भणति हे महाराज ? इदं सत्यम् , अत्र किमपि मृषा नास्तीत्यर्थः // 74 // ततो राज्ञा आदिष्टाऽनुज्ञापिता सती मदनसुन्दर्यपि तां समस्यां पूरयति, कीदृशी मदनसुन्दरी ? जिनवचनेषु रता रक्ता, पुनः शान्ता उपशमयुक्ता, तथा दान्ता--इन्द्रियादिदमवती, कीदशी समस्यां ? स्वस्वभावेन सदृक्षां सदृशीम् // 75 // 73 अत्र-पूर्वाद्ध णकारस्यासकृवावृत्या वृत्त्यनुप्रासः सहृदयहृदयचमत्कारितयाऽलङ्कारतां भजतीति /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy