SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ विणओणयाउ ताओ, सरूवलावन्नखोहिअसहाओ। विणिवेसिआउ रन्ना, नेहेणं उभयपासेसु // 70 // हैरिसवसेणं राया, तासिं बुद्धिपरिक्खणनिमित्तं / एगं देइ समस्सा-पयं दुविन्हंपि समकालं // 71 // यथा “पुन्निहिँ लब्भइएहु,” तो तकालं अइचंचलाइ, अच्चंतगब्वगहिलाए। ' सुरसुन्दरीइ भणियं, हुं हुं पूरेमि निसुणेह // 72 // | निविष्टेन-उपविष्टेन नरवरेन्द्रेण राज्ञा अध्यापकाभ्यां सहिते द्वे अपि कुमार्यों आनायिते स्वपाश्व इति शेषः / // 69 // विनयेन अवनते नने तथा स्वरूपलावण्येन क्षोभिता चमत्कारं प्रापिता सभा याभ्यान्ते एवंविधे ते द्वे कन्ये राज्ञा स्नेहेन स्वस्य उभयोः पार्श्वयोः विनिवेशिते स्थापिते. उपवेशिते इति यावत् // 70 ॥राजा हर्षवशेन तयोर्बुद्धिपरीक्षानिमित्तं ताभ्यां द्वाभ्यामपि कन्याभ्यां समकालम् एकं समस्यापदं ददाति // 71 // एतत्समस्यापदं राज्ञा दत्तं, ततस्तदनन्तरं तत्कालं सुरसुन्दर्या भणितम् , अहो अहमेतां समस्यां पूरयामि, * यूयं शृणुत, कीदृश्या सुरसुन्दर्या ? अतिचञ्चलयाऽतिशयेन चपलया पुनरत्यन्त गर्वेणग्रथिलया // 72 // धन ७०-राशा स्नेहेन तयोरुभयपाच विनिवेशने विनयावनतत्वस्वरूपलावण्यादे हेतुत्वकथनात् काव्यलिङ्गमलङ्कारः। RECAREERRORE
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy