SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ सा कावि कला तं किंपि, कोसलं तं च नत्थि विन्नाणं / जं सिक्खियं न तीए, पन्नाअभिओगजोगेणं // 58 // सविसेसं गीयाइसु, निउणा वीणाविणोयलीणा सा। सुरसुंदरी वियदा,-जाया पत्ता य तारुन्नं // 59 // जारिसओ होइ गुरू, तारिसओ होड सीसगुणजोगो। इत्सुच्चिय सा मिच्छ-दिट्टि उकिट्ठद्प्पा अ // 6 // चित्तष चमत्कारोत्पादकानि शास्त्राणि शिक्षितानि // 57 // सा कापि कला नास्ति, तत् किमपि कौशल्यंनिपुणत्वं नास्ति च पुनस्तत् विज्ञानं-चातुर्य नास्ति यत्तया सुरसुन्दर्या न शिक्षितं, केनेत्याह-प्रज्ञा-बुद्धिरमियोग उद्यमस्तयोर्योगेन // 58 // सविशेष गीतादिषु निपुणा-दक्षा-पुनर्वीणाविनोदे लीना मग्ना सा सुरसुन्दरी विदग्धा छेका जाता, तारुण्यं-यौवनं च प्राप्ता // 59 // यादृशको गुरुर्भवति तादृशक एव प्रायः शिष्ये गुणयोगो-गुणसम्बन्धो भवति, इतः-अस्मात्कारणादेव ५८-"अत्र" पन्ना अभि "जोगजोगेणं" इत्युक्त्या शास्त्रकलाशाने न केवलं बुद्धनापि चोद्यमस्य कारणत्वं किन्तु सम्मिलितयोरेव तयोस्तत्र कारणत्वमवसेयमिति सूचितम् / ६०-सुरसुन्दा मिथ्याष्टित्वे उत्कृष्टदर्पत्वे च कारणगुणस्य कार्यसंक्रमः इति न्यायात् गुरुगतमिथ्यादृष्टेः समधिकदर्पस्य च करिणत्व कथनात् काव्यलिङ्गमभिव्यज्यतेऽलङ्कारः /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy