SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि वालकहा सरसुंदरी अ सिक्खह, लिहियं गणियं च लक्खणं छंदं। कव्वमलंकारजुयं, तकं च पुराणसमिईओ // 55 // सिक्खेइ भरहसत्थं, गीयं नदं च जोइसतिगिच्छं / विज्जं मंतं तंतं, हरमेहलचित्तकम्माई // 56 // अन्नाइंपि कुंडलविटलाइं करलाघवाइकम्माइं। सत्थाई सिक्खियाई, तीइ चमुक्कारजणयाई॥५७॥ है तथा पुराणानि स्मृतीश्च शिक्षति // 55 // पुनर्भरतशास्त्रं-नाटयशास्त्रं शिक्षति, गीतं-गानं च-पुनर्नाट्यं-नर्तितं शिक्षति तथा ज्योतिःशास्त्रं रोग चिकित्साशास्त्रं च शिक्षति, पुनर्विद्यां मन्त्रं च शिक्षति, तथा हरमेखलचित्रकर्माणि-कलाविशेषान् शिक्षति // 56 // तथा सुरसुन्दर्या अन्यान्यपि कुण्टलविण्टलानि-कार्मण वशीकरणादीनि शिक्षितानि, पुनःकरलाघवादीनि हस्तचापलादीनि, कर्माणि-क्रियाविशेषाः शिक्षितानि, तथा अन्यान्यपि चमत्कार-जनकानि जनानां ५५-सुरसुन्दर्यालेखन-गणित-लक्षण-छन्दोऽलङ्कार काव्यपुराणस्मृतिशास्त्राभिशानतः परमं वैदुष्यमभिव्यज्यते / ५६/५७-स्पष्टे /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy