________________ BASKIRSTEANA समयंमि पस्याओ जायाओ कन्नगाउ दोहिंपि / नरनाहोवि सहरिसो, बद्धावणयं करावेई // 52 // सोहग्गसुंदरी नंदणाइ सुरसुंदरित्ति वरनामं / बीयाइ मयणसुंदरि, नामं च ठवेइ नरनाहो // 53 // समये समप्पियाओ, ताओ सिवधम्मजिणमयविऊणं / अज्झावयाण रन्ना, सिवभूतिसुबुद्धिनामाणं // 54 // द्वाभ्यामपि राज्ञीभ्याम् समये-पूर्णकाले कन्यके जाते-प्रसूते नरनाथो राजाऽपि सहर्षः सन् वर्धापनकं कारयति // 52 // नरनाथो-राजा सौभाग्यसुन्दर्या या नन्दना नाम पुत्री तस्याः सुरसुन्दरीति वरं प्रधानं नाम 5 स्थापयति, च-पुनः, द्वितीयाया रूप्यसुन्दरीपुत्र्या मदनसुन्दरीतिनाम स्थापयति // 53 // समयेऽध्ययनकाले ते द्वे अपि कन्यके शिवधर्मजिनमतविदोः-शिवधर्मजिनधर्मज्ञायकयोः शिवभूतिसुबुद्धिनाम्नोः अध्यापकयोःपाठकयो राज्ञा समर्पिते अध्ययनाथ दत्ते इत्यर्थः // 54 // सुरसुन्दरी च प्रथमं लिखितं-लेखनकलां शिक्षति च पुनर्गणितं-गणनकलां शिक्षति, ततो वस्तूनां लक्षणं शिक्षति तथा छन्दः शास्त्रं तथाऽलङ्कारैर्युतं काव्यशास्त्रं ५२-कन्यकयोः समयप्रसूतत्वोक्त्या राजहर्ष प्रतिकरिणयोपादानात् काव्यलिङ्गमलङ्कारः। ५३/५४-स्पष्टे /