SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ वालकहा सिरिसिरि // 12 // NiXX ताओ सरिसवयाओ समसोहग्गाउ सरिसरूवाओ। सावत्तेवि हु पायं, परुप्परं पीतिकलियाओ // 49 // नवरं ताणमणट्ठियधम्मसरूवं वियारयंताणं / दरेण विसंवाओ, विसपीऊसेहिँ सारिच्छो // 50 // ताओ अरमंतीओ, नवनवलीलाहिं नरवरण समं / थोवंतरंमि समये, दोवि सगब्भाउ जायाओ॥५१॥ यसौ पुनः सम-सदृशं सौभाग्यं ययोस्ते समसौभाग्ये पुनः सदृशं रूपं सौन्दर्य ययोस्ते समरूपे, पुनः सपल्या भावः सापत्न तस्मिन् सापत्नेऽपि सति हु इति निश्चितं, प्रायो बाहुल्येन परस्परं प्रीत्याकलिते युक्तेस्तः // 49 // नवरं इति विशेषः, स्वमनः स्थित धर्मस्वरूपं विचारयन्त्योदयो राज्यो दूरेण अत्यर्थ विसंवादो विवाद आसीत् , कीदृशो विवादः ? विषपीयूषः-विषामृतैः सदृक्षः परस्पर विरुद्धत्वादितिभावः / / 50 // ते च द्वे अपि राज्यौ नरवरेण राज्ञा सम-सार्धं नव-नवलीलाभिः रममाणे क्रीडन्तौ स्तोकश्चासावन्तर इति तस्मिन् | समये-काले सगर्भे गर्मवत्यौ जाते // 51 / / 41 सौभाग्यादिना प्रथमासादृश्य द्वितीयायां द्वितीयासादृश्यस्य प्रथमायां प्रतिपादनात् “उपमेयोपमालङ्कारः पर्यायेण द्वयोस्तच्चेदुपमेयोयमामता" इति लक्षणात् 50-51 स्पष्टम् / / // 12 //
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy