SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ सोहगलडहदेहा, ऐगा सोहग्गसुन्दरीनामा बीया अ रुवसुंदरि, नामा रूवेण रइतुल्ला // 47 // पढमा माहेसरकुलसंभूया तेण मिच्छदिट्ठित्ति / बीया सारंगध्या तेणं सा सम्मदिवित्ति // 48 // | बह्वी या देहस्य शरीरस्य शोभा तया अपहृतो गौर्याः पार्वत्या गर्वोऽहङ्कारो येन स तस्मिन् एतादृशेऽप्यन्तःपुरे द्वे देव्यौ विशेषतः सौभाग्यवत्यौस्त इत्यर्थः // 46 // ते द्वे एव नामतः आह-तयोर्मध्ये एका सौभाग्यसुन्दरी नामा द्वितीया च रूपसुन्दरी नामा, तत्राद्या कीदृशी ? सौभाग्यलडहदेहा-सौभाग्येन मनोहरो देहो यस्याः सा तथा द्वितीया रुपेण रति तुल्या // 47 // तत्र प्रथमा सौभाग्यसुन्दरी माहेश्वरकुले संभूता उत्पन्नाऽस्ति, तेन कारणेन मिथ्या विपरीता दृष्टिर्यस्याः 8 सा मिथ्यादृष्टिरासीत् , द्वितीया श्रावकपुत्री अस्ति तेन कारणेन सा रूपसुन्दरी समीचीना-सत्या दृष्टियस्थाः सा सम्यग्दृष्टि रित्यासीत् // 48 // ते द्वे राज्यौ कीदृशोस्तः इत्याह-सदृशंवयो यौवनावस्था ययोस्ते सदृशव 47 अत्र रूपसुन्दयाः सौन्दर्येण रति सादृश्यवर्णनात् उपमा, साचात्राssों बोद्धव्या। 48 प्रथमाया मिथ्याष्टित्वे माहेश्वरकुलसंभूतत्वस्य द्वितीयायाः सम्यग्दृष्टित्वे थावककन्यात्वस्य च हेतुत्व कथनात् काव्यलिशालङ्कारद्वयम् / CRECEPAॐ
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy