________________ घरे घरे जत्थ रमति गोरी-गणा सिरीओ अपए पर अ। बणे वणे यावि अणेगरंभा, रई अपीईविय ठाणठाणे // 43 // सचीवराः सन्ति, लोके तु एक एव शच्या इन्द्राण्या वरः शचीवर इन्द्रः प्रसिद्धोऽस्ति तत्र तु सर्वेऽपि लोकाः सहचीवर वस्त्र वर्तन्त इति सचीवराः सन्तीत्यर्थः // 42 // यत्र नगर्या' गृहे गृहे गौर्यः अदृष्टरजसः कन्यास्तासां गणाः-समूहाः रमन्ते क्रीडन्ति, लोके तु कैलासे रममाणा एकैव गौरी-पार्वती प्रसिद्धाऽस्ति, तत्र तु गृहे गृहे गौर्यः सन्तीत्यर्थः, लोके तु एकैव श्रीः-कृष्णभार्याऽस्ति, अत्र पदे पदे श्रिो लक्ष्म्यः सन्ति, लोके तु एकैव रम्भा-देवाङ्गना प्रसिद्धाऽस्ति, अस्यां नगर्या तु वने वनेऽपि अनेका रम्भाः-कदल्यः सन्ति, पुनर्यत्र रतिश्च प्रीतिरपि च स्थाने स्थानेऽस्ति, लोके तु रतिः कामस्त्री, सा एकैवास्ति, प्रोतिरपि देवाङ्गना एकैवास्ति, तत्र तु स्थाने स्थाने रतिः-परस्पररागः प्रीतिश्चास्ति // 43 // सुरवरपुर्याः-इन्द्रपुर्याः अधिकायास्तस्या RSHAN 43 लोके एकस्या एव गौर्याः पार्थ याः प्रसिद्धरत्र पुनरने कासां गौरीणां स्थितिप्रतिपादनात् व्यति रेकः, लोके पुनरेकस्या पव रम्भाया अप्सरो विशेषस्य प्रसिद्धरत्र वने वनेऽनेकासां रम्भाणां कदलीनां स्थिते विरोधामास व्यतिरेको / लोके पकस्या पय रतेः कामप्रियायाः प्रीते दवाङ्गना विशेषस्य च प्रसिद्धावपि अत्रानेकस्यास्तस्याः स्थिते विरोधस्याभासेऽपि रतिपदेनानुराग विशेषस्प प्रीतिपदेनानन्द विशेषस्य च विवक्षणादपि विरोधाभासव्यतिरेकावल. ल. द्वारौ।