SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ वालकहा सिरिसिरि // 10 // सय केरिसा? -अगसो जत्थ पयावइओ, नरुत्तमाणं च न जत्थ संखा। महेसरा जत्थ तिहे गिहेसु, सुचीवरा जत्थ समग्गलोया // 42 // दुर्भिक्षः, डमरो विप्लवः, बलात्परद्रव्याहारणा लुण्टकोपद्रव इति यावत् , दुष्कालश्च डमरश्च दुष्काल डमरो का ताभ्यामकृतः प्रवेशो यस्मिन् स तस्मिन // 41 // सा चोज्जयिनी पुरी कीदृशी? इत्याह यत्र यस्यां नगर्याम् अनेकशः प्रजानां पतयः सन्ति, लोकेतु | एक एव प्रजापति ब्रह्मा प्रसिद्धोऽस्ति, तत्र तु अनेके प्रजानां सन्ततीनां पतयः स्वामिनः सन्तीत्यर्थः, पुनयंत्रनगर्या नरोत्तमानां पुरुषोत्तमानां संख्या नास्ति, लोके तु एक एव पुरुषोत्तमः श्रीकृष्णः प्रसिद्धोऽस्ति, तत्र तु बहवः पुरुषोत्तमाः सन्तीत्यर्थः, पुनर्यत्र नगर्या गृहे गृहे महेश्वराः-महर्द्धिकाः सन्ति, लोके तु एक एव महेश्वरः प्रसिद्धोऽस्ति, एकादश वा, तत्र तु गृहे गृहे इम्याः सन्तीति परमार्थः, पुनर्यत्र नगर्या समग्रलोकाः सर्वलोकाः ईतयश्च " अतिवृष्टिरनावृष्टिपकाः शलभाः शुकाः / स्वचक्रं परचक्रं च सप्तैता ईतयः स्मृताः" इत्यमि युक्तोक्न्या बोद्धव्याः / 42 अत्र अनेके प्रजापतयो ब्रह्माण इति विरोधः, एकस्यैव प्रजापतेः प्रसिद्धत्वात् , प्रजानां सन्ततीनां पतयः स्वामिन इति समाधानम् , इति विरोधस्याभासात् विरोधाभासोऽलङ्कारः "आभासत्वे विरोधस्य विरोधामास इष्यते" इति चन्द्रालोकः / अनेक प्रजापति नरोत्तम महेश्वरशचीवरशालित्वेन नगर्या अस्या अन्यनगरीत उत्कर्षप्रतिपादनाद् व्यतिरेकालङ्कारश्च / 19225247820 // 10 //
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy