SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ तो भणइ मुणी निसुणसु, नरवर ? अक्खाणयं इमं रम्मं / सिरिसिद्धचक्कमाहप्यसुन्दरं परमचुज्जकरं // 36 // तथाहि-इत्येव भरहखित्ते, दाहिणखंडंमि अत्थि सुपसिद्धो / सब्बढिकयपवेसो, मालवनामेण वरदेसो // 37 // सो य केरिसो?—पए पए जत्य सुगुत्तिगुप्ता, जोगप्पवेसा इव संनिवेसा। पए पए जत्थ अगंजणीया, कुडुबमेला इव तुंगसेला // 38 // ख्यानकम् ? श्री सिद्धचक्रस्य यन्माहात्म्यं तेन सुन्दरं-रमणीयम् , अत एव परमाश्चर्यकरम् // 36 // तदेव | दर्शयति, अत्रैव भरतक्षेत्रे दक्षिणखण्डे--दक्षिणा? मालवनामा सुप्रसिद्धो वरदेशोऽस्ति, कीदृशो मालवदेशः ? | सर्वद्धर्या कृतः प्रवेशो यस्मिन् स ईदशः॥ 37 // च पुनः स कीदृशः 1 यत्र मालवदेशे पदे पदे संनिवेशाग्रामाः सन्ति, कीदृशाः ? सुगुप्तिभिः सम्यग्वृत्तिभिगुप्ता रक्षिता वेष्टितेति यावत्, सन्निवेशाः के इव ? __36 अत्र पूर्वाद्ध णकारस्यासकृदावृत्त्या मकारस्य सकृदावृत्त्या च वृत्त्यनुप्रासः / 37 स्पष्टम् / 38 अत्रोपमानोपमेययोर्योगिसन्निवेशयोः सुगुप्तिगुप्तत्वात्मसाधम्यप्रयोज्यसादृश्यस्य वाच्यतया उपमानोपमेय साधारणधर्मोपमावाचकानां चतुर्णामुपादानात् पूर्णोपमालङ्कारः / किञ्चोपमानोपमेयभूतयोः कुटुम्ब
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy