________________ सिरिसिरि // 8 // वालकहा अन्नंच-एएहिं नवपएहिं सिद्धं सिरिसिद्धचक्कमाउत्तो। आराहतो संतो, सिरिसिरिपालुव्व लहइ सुहं // 34 // तो पुच्छइ मगहेसो, को एसो मुणिवरिंद ? सिरिपालो ? / कह तेण सिद्धचकं, आराहिय पावियं सुक्खं ? // 35 // अन्यच्च-अन्यदपि शृणुत, एतैर्नवभिः पदैः सिद्धं-निष्पन्नं श्री सिद्धचक्रम् आयुक्त-उद्यमयुक्त आराधयन् सन् श्री श्रीपालनामाराजेव सुखं लभते मनुष्य इति शेषः // 34 // ततो गौतमस्वाम्युपदेशानन्तरं मगधेशः श्रेणिकः पृच्छति हे मुनिवरेन्द्र ! एष श्रीपालः कः ? तेन श्रीपालेन राज्ञा श्रीसिद्धचक्रमाराध्य कथं सुख प्राप्त-लब्धम् ? // 35 // ततो मुनिः गौतमो भणति, हे नरवर ? हे श्रेणिकराजन् ? इदं श्रीपालनृपसम्बन्धि रम्यं-मनोज्ञम् आख्यानकं कथानकं त्वं शृणु, कीदृशमा 34 स्पष्टम् / 35 " मगहेसो" इति-अत्र “लुक" 1 // 10 // इत्यनेन पूर्वस्वरस्य लुकि “तिअसीसो" इत्या. दिवत् ईकार घटितमेव रूपं समुचितं नतु यथाथुतमिति नाशङ्कनीयम्, "बहुलम्" इत्यधिकारेण सूत्रस्य क्वचिदप्रवृत्तेरपि संभवात् , " क्वचित् प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव / विधे विधानं बहुधासमीक्ष्य, चातुर्विधं चाहुलकं बदन्ति" इत्यभियुक्तोक्तेः / बहुलम् " हत्या में बाहुलकं वदान्तः क्वचिदम्वृत्तिः