________________ ॐ वालकहा सिरिसिरि // 120 // कुमरोऽवि हयारूढो तेहिं सुहडेहिं चेव परियरिओ। खणमित्तेणवि पत्तो ठाणयपुरपरिसरवणमि // 643 // तस्साभिमुहं रायावि मंतिसामंतसंजुओ एइ / महया महण कुमरं पुर पवंसंह कयसोहे // 644 // काऊण य पडिवति तस्स कुमारस्स असणवसणेहिं / पभणेइ सबहुमाणं राया एयारिसं वयणं // 645 // // 642 // कुमारोऽपि हयारूढो-अश्वारूढः तैरेव सुभटैः परिकरितः परिवृतः क्षणमात्रेणापि स्थानपुरस्य पार्श्ववर्तिवने प्राप्तः // 643 // राजा वसुपालोऽपि मन्त्रिसामन्तैः संयुतः सहितस्तस्य श्रीपालस्य अभिमुखंसम्मुख प्रति गच्छति, कृता शोभा यस्य तत् कृतशोभं तस्मिन् पुरे नगरे महता महेन-उत्सवेन कुमारं प्रवेशयति / / 644 // च पुनः तस्य कुमारस्य असनवसनैः-भोजनवस्त्रैः प्रतिपत्ति-भक्ति कृत्वा राजा वसुपाल: सबहुमानं-बहुमानसहितं एतादृशं वचनं प्रकर्षण भणति-कथयति // 645 // ६४३-अनुप्रासः। ६४४-६४५-स्पष्टे / RECG // 120 //