SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ वसुपालो नाम निवो तेणं अम्हे इमं सामाइट्ठा।। जलहितडे जं अचलंतछायतरुतलसमासीणं // 640 // पिच्छेह. पुरिसरयणं अज्जदिणे चेव पच्छिमे जाम / तं तुरिय चिय तुरयारूढं काऊण आणेह // 641 // ता अम्हेहिं तुम चिय दिट्ठोऽसि जहुत्ततरुतलासीणो। सामिय / पुन्नवसेणं ता तुरियं तुरयमारुहह // 642 // वसुपालो नाम नृपो-राजाऽस्ति, तेन राज्ञा वयं इदं-वक्ष्यमाणं समादिष्टाः, इदं किमित्याह-जलधितटेसमुद्रतीरे अचलन्ती छाया यस्य सः अचलच्छायो यस्तरुः-वृक्षस्तस्य तले समासीन-उपविष्टं // 640 // यं पुरुषरत्नं अद्यदिन एव पश्चिमे यामे-पाश्चात्ये प्रहरे प्रक्षध्वं-यूयं विलोकयत, तं पुरुषं त्वरितं-शीघ्रमेव तुरगारूढं-अश्वारूढं कृत्वा आनयत // 641 // अयं नृपादेशोऽस्ति तस्मात् हे स्वामिन् ! अस्माभिर्यथोततस्तले आसानस्त्वमेव पुण्यवशेन दृष्ठोऽसि निरीक्षितोऽसि, तस्माचरित-शीघ्रं तुरगम्-अश्वं आरोहत यूयम् ६४०-स्पष्टम् ६४१-अत्र " तुरियं तुरयारूढं" इत्यत्र स्वरवै सादृश्येऽपि “पावनः पवनः" इत्यादाविव च्छेकानुप्रासो न पुन र्यमकन्तत्र स्वरव्यजनान्यताकृत चै सादृश्यस्याविवक्षणात् / ६४२-अत्र चम्पकतरुतलासीनकुमारदर्शन पुण्यस्यहेतुतया कथनात् काव्यलिङगमलङ्कारः /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy