SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि वालकहा 67545C नवपयमाहप्पणं ओसहियबलेण मगरपुट्टि ठिओ। खणमित्तेणवि कुमरो सुहेण कुंकुणतडे पत्तो // 637 // तत्य य वर्णमि कथवि चंपयतरुवरतलंमि सो सुत्तो। जा जग्गइ तो पिच्छइ सेवापर सुहडपरिवेढं // 638 // . विणओणएहिं तेहिं भडेहिं पंजलिउडेहिं विन्नतं / देव ! इह कुंकणक्खे देसे ठाणाभिहाणपुरे // 639 // ततो नवपदमाहात्म्येन औषधिकाबलेन च मकरस्य पृष्ठौ स्थितः सन् कुमारः क्षणमात्रेणापि सुखेन कुङ्कणतटे प्राप्तः // 637 / / तत्र च कुत्रापि वने चम्पकश्वासौ तस्वरश्च प्रधानवृक्षस्तस्य तले स श्रीपालः सुप्तोनिद्रां प्राप्तः, ततो यावज्जागर्ति तावत्सेवापरैः सुभटेः परिवेष्ट-आत्मानं परिवेष्टितं प्रेक्षते-पश्यति / / 638 // . विनयेन अवनतैः-नरत एव प्राञ्जलिपुटैः-बद्धाञ्जलिभिस्तैर्भटैर्विज्ञप्तम् , तथाहि-हे देव ! इह-अस्मिन् कुङ्कणाख्ये देशे स्थानाभिधाने-स्थानाख्ये पुरे-नगरे // 639 // ६३७-अत्र मकरपृष्ठस्थितस्य कुछणतटप्राप्तौ नवपदध्यानस्य औषधिविशेषस्य च हेतुत्वकथनात् काव्यलिगमलङ्कारः / ६३८-६३९-स्पष्टे। RORE // 119 //
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy