________________ कुमर ! अपुव्वं कोऊहलंति तुज्झवि पलोयणसरिच्छं / जं जीवियाउ बहुअं दिहें पवरं भणइ लोओ॥ 634 // तो सहसा कुमरोऽवि हु चडिओ जा तत्थ उच्चए मंचे / ता मंचदोरछेओ विहिओ य कुमंतिणा तण // 635 // तो सहसा मंचाओ कुमरोऽवि पडतओ नवपयाई / झाएइ तक्खणं चिय पडिओ मग्गरस्स पुट्ठीए // 636 / / स्वयं ततो मञ्चादुत्तरति, पुनः कुमाराय सविशेष कथयति, किं कथयतीत्याह / / 633 // हे कुमार ! अपूर्व कुतूहलं एतत् इतिहेतोस्तवापि प्रलोकनसदृक्ष-दर्शनसदृशं विद्यते, यद्-यस्मात्कारणात् लोके जीविताबहुकं दृष्टं प्रवरं-प्रधानं भगति-वदति // 634 // ततः--तदनन्तरं कुमारोऽपि सहसा-अकस्मात् यावत्तत्र उच्चके मञ्चे चटित--आरूढः तावत्तेन कुमन्त्रिणा--कुबुद्धिमित्रेण मञ्चदवरकच्छेदो विहितः-कृतः / / 635 / / ततः सहसा-सद्यो मश्चात् पतन कुमारोऽपि नव पदानि ध्यायति, तद्धयानप्रभावात् तत्क्षण-तत्कालमेव मकरस्य-महामत्स्य विशेषस्य पृष्ठौ पतति / / 636 / / 634 स्पष्टम् / ६३५--अत्र यावत्तावत्पदाभ्यां दोरकच्छेदेऽविलम्बो गम्यते / ६३६-अत्र नवपदध्यानादेव मकरपृष्ठं कुमारस्थालम्बनं जातमन्यथाऽनालम्बनस्यौषधिबलमपि भवेदप्रयोजकमिति नवपदध्यानस्य परमं माहात्म्य दर्शितं भवति / लोके ही सहसा- कुमारोडमरकच्छेदो