________________ बालकहा सिरिसिरि // 118 // तो संतुट्टो धवलो कुमरसहाए करइ केलीओ। बहहासपेसलाओ तहा जहा हसइ कुतरोऽवि॥६३२॥ अन्नदिणे सो उच्च मंचे धवलो सयं समारूढो। सिरिपालं पइ जंपइ पिच्छह पिच्छह किमयंति // 632 // दीसइ समुहमज्झे अदिट्टपुव्वं मइत्ति जंपंतो। उत्तरइ सयं तत्तो कहइ कुमरस्स सविसेसं // 633 // ततो धवलः सन्तुष्टः सन् कुमारस्य सभायां बहुहासेन पेशला-रम्याः केलयः-क्रीडास्तथा तेन प्रकारेण 31 करोति यथा श्रीपालकुमरोऽपि इसति-मनाक हास्यं करोति // 631 // अन्यस्मिन् दिने स धवलः स्वयम्आत्मना उच्चे मञ्चे समारूढः सन् श्रीपालं प्रति इति जल्पति-कथयति, इतीति किं ?-भो यूयं प्रेक्षध्वं प्रेक्षध्वं किमेतत् वारिधावस्तीति शेषः / / 632 // मया न पूर्व दृष्टं-अदृष्टपूर्व समुद्रमध्ये दृश्यते इति जल्पन् धवल: ६३१-अत्र धवलस्य कुमारसभायां बहुहासपेशल केलिकरण कुमारमनसि विश्वाससमुत्पादननिमित्तमिति ध्वन्यते / ___६३२--अत्र “पिच्छह पिच्छह" इत्यनेन द्विरुक्तेन पदेन कुमरं प्रत्यादरातिशयो व्यज्यते, स्वचित्ते हर्षादिभावाश्च ध्वन्यन्ते / 633- स्पष्टम् / // 118 // *