SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ तो धवलो तहमणो भणइ तमं चेव मज्झ वरमित्तो। किं तु मह वंछियाणं सिद्धी होही कहं कहसु // 628 // . सो आह जुज्झणत्थं दोराधारेण मंडिए मंचे। कह कहवि तं चडाविअ केणवि कोऊहलमिसेणं // 620 // छन्नं चिय छिन्ने दोरयंमि सो निच्छयं समुदंमि / पडिही तो तुह वंछियसिद्धी होही निरववायं // 630 // समासः // 627 // ततो धवलस्तुष्टं मनो यस्य सतुष्टमनाः सन् भणति-कथयति, मम वरमित्र-प्रधानसुहृद् त्वमेवासि, किन्तु मम वाञ्छितानां सिद्धिः कथं भविष्यति त्वं कथय / / 628 / / स आह योधनार्थ-युद्धादिन करणार्थ दवरकाधारण मण्डिते मञ्चे कथंकथमपि-केन केनापि प्रकारेण केनापि कुतूहलमिषेण-कौतुकव्याजेन तं श्रीपालं 'चडाविय'त्ति आरोह्य // 629 // छन्नं-प्रच्छन्नमेव दवरके छिन्ने सति सः-निश्चयतः समुद्रे पतिष्यति, ततः तदनन्तरं निरपवादं यथा स्यात्तथा तव वाञ्छितस्य सिद्धिः-निष्पत्तिः भविष्यति, निर्गतः अपवादो-लोकनिन्दा यत्र कर्मणि तन्निरपवादमिति क्रियाविशेषणम् // 630 // ६२८--६२९--६३०-स्पष्टानि /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy