________________ ता तं न होसि धवलो कालोऽसि इमाइ किण्हलसाए। ता तुज्झ दंसणेणवि मालिन्नं होइ अम्हाणं // 623 // इअ भणिअ गया निअर ठाणेसुं जाव तिन्नि वरपुरिसा। तुरिओ कुडिलसहावो पुणोवि तप्पासमासीगो॥ 624 // . स्मको यस्मात्तद्विरसं यथा स्यात्तथा भषन्ति-परं भर्ल्सयन्ति श्वानपक्षेऽव्यक्तं जल्पन्ति, पुनः सविष-विषसहितं | यथा स्यात्तथा दशन्ति, तथा पुनये छन्न-प्रच्छन्नं यथा स्यात्तथा शिवन्तो-जिघ्राणा आयन्ति दुर्जनपक्षे सवि दशनं परस्य विनाशकृच्छिद्रप्रकाशनं परच्छिद्र-विलोकनार्थ प्रच्छन्नागमनं च बोध्यम् // 622 // तत्-तस्मा कारणात् त्वं धवलो न भवसि, किन्तु अनया कृष्णलेश्यया कालोऽसि, तस्मात्तव दर्शनेनापि अस्माकं मालिन्यं -मलिनत्वं भवति // 623 // इति भणित्वा-उक्त्वा यावत् त्रयो वरपुरुषाः-प्रधानपुरुषाः निजनिजस्थानेषु गताः तावत्कुटिलो-वक्रः स्वभावो यस्य स कुटिलस्वभावस्तुर्य:-चतुर्थः पुरुषः पुनरपि तस्य धवलस्य पार्श्व आसीन-उपविष्टः // 624 // ६२३-अत्र धवलदर्शनेन मालिन्योत्पादनस्य विरोधेऽपि धवलभेष्ठिपरत्वेन समाधानाविरोधाभा. सालकार ध्वनिः / "आभासत्वे विरोधस्य विरोधाभास इष्यते" इति चन्द्रालोके तल्लक्षणम् / ६२४-स्पष्टम् /