SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ RESERIES पोआण चालणं तं तह महकालाउ मोअणं तं च। विजाहराउ मोआवणं च किं तुझ वीसरियं ? // 618 // एवं विहोवयाराण कारिणों जे कुणति दोहमणं / दुज्जण जणेसु तेसिं नूणं धुरि कीरए रेहा // 619 // मलिणा कुडिलगईओ परछिद्दरया य भीसणा डसणा। पयपाणेणवि लालयंतस्स मारंति दोजीहा // 620 // विद्याधरराजात् मारयतो मोचनं किं तव विस्मृतम् ? / / 618 // एवं विधोपकाराणां कारिणः-कर्तुः पुरुषस्योपरि ये दुष्टा द्रोहयुक्तं मनःकुर्वन्ति, नूनं-निश्चयेन तेषां दुष्टानां रेखा दुर्जन जनेषु-दुष्टलोकेषु धरिक्रियते // 619 // मलिणेत्यादि अस्या गाथाया अन्ते द्विजिव्हशब्दो द्वधर्थवाचकोऽस्ति, द्विजिव्हः-खलपुरुषः सर्पश्चोज्यते, इहोभयोर्विशेषणसाम्येन तुल्यत्वं दर्शयन्नाह-द्विजिव्हाःखलाः साश्व पयःपानेन-दुग्धपायनेन लालयन्तं पालयन्तमपि पुरुष मारयन्ति, उभयेऽपि कीदृशाः ? इत्याहमलिना-वर्णतो भावतश्च मलीमसाः, पुनः कुटिला-वक्ता गतिः-गमनं च येषां ते तथोक्ताः, च पुनः परच्छि ६१८-कुमारश्रीपालकततत्तदुपकारस्मारणेन धवलस्य कृतघ्नता व्यज्यते / ६१९-अत्र णकारस्यासकवावृत्त्या वृश्यनुप्रासालङ्कारः। ६२०-अत्र मलिनत्वेन वक्रगतित्वेन परच्छिद्ररक्तत्वेन धवलस्य सर्पत्वं व्यज्यते /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy