________________ सिरिसिरि // 115 // वालकहा अन्नस्सवि कस्सवि पाणदोहकरणं न जुञ्जए लोए / जं सामिपाणहरणं तं नरयनिबंधणं नूणं // 615 // ता तुमए एरिसयं पावं कह चिंतियं निए चित्ते / जइ चिंतियं च ता कह कहियं तुमए सजीहाइ ? // 616 // आसि तुम अम्हाणं सामी मित्तं च इत्ति काल / एरिसयं चिंतंतो संपइ पुण वेरिओ तंसि // 617 // यित्वात् // 614 // अन्यस्यापि कस्यापि जन्तोः प्राणेषु द्रोहकरणं -जिघांसाविधानं लोके न युज्यतेऽयुक्तमि| त्यर्थः, यत् स्वामिनः प्राणहरणं तन्नूनं निश्चितं नरकस्य दुर्गतेनिबन्धनं कारणं वर्तते / / 615 // तत्तस्मात् | कारणात् त्वया निजे चित्ते--स्वमनसि ईदृशं पापं कथं चिन्तितम् 1 च पुनर्यदि चिन्तितं तत् तर्हि त्वया | स्वजिह्वया कथं कथित ? कथयतस्तव लजापि न समेतेति भावः॥ 616 / / इयन्तं कालं यावत् त्वं अस्माकं स्वामी च मित्रं च आसी:--अभवः, सम्प्रति--इदानी पुनः ईदृशं पापं चिन्तयन् त्वं अस्माक वैरिको चैरी असि // 617 // तत् पोतानां देवतास्तम्भितप्रवहणानां चालनं, तथा महाकालनृपात बद्बा व्रजतो मोचनं, तद्विद्याधरात ६१५--छेकानुप्रास वृत्त्यनुप्रासौ / ६१६--६१७-कुमारश्रीपालकृततत्तदुपकारस्मारणेन धवलस्य कृतघ्नता व्यज्यते / ॐ