SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि बालकहा जीवाजीवाइपयत्थसत्थतसावबोहरुवं च / नाणं सव्वगुणाणं, मूलं सिक्खह विणएणं // 30 // असुहकिरियाण चाओ, सुहासु किरियासु जो य अपमाओ। तं चारित्तं उत्तमगुणजुत्तं पालह निरुतं // 31 // घणकम्मतमोभरहरणभाणुभूयं दुवालसंगधरं। नवरमकसायतावं, चरेह सम्मं तवोकम्मं // 32 // भो भव्याः ? जीवाजीवादयो ये पदार्थास्तेषां सार्थः समूहस्तस्य यस्तत्त्वावबोधस्तत्त्वज्ञानं स्वरुपं यस्य तत् एवंविधं च पुनः ज्ञानं विनयेन विनयपूर्वकं कृत्वा यय शिक्षत, कीदृशं ज्ञानं ? सर्वगुणानां मूलं-मूलकारणम् // 30 // य अशुभ क्रियाणां पापव्यापाराणां त्यागश्च पुनः क्रियोसु निरवद्यव्यापारेषु अप्रमादः-अप्रमत्तता तच्चारित्रं यूयं पालयत, कीदृशं तत् ? उत्तमगुणैर्युक्तम् , पुनः कीदृशं ? निरुक्तम्-पदभअनेन निष्पन्नं, तथाहि -चयः कर्मसञ्चयो रिक्तो भवत्यनेनेति चारित्रं (बाहुलकात् साधु) // 31 / / भो भन्या ? यूयं सम्यक तपःकर्म-तपः क्रियां चरत-आचरत, कीदृशं तपः-कर्म? धनानि निविडानि यानि कर्माणि ज्ञानावरणादीनि तान्येवतमांसि-अन्धकाराणि तेषां भरः-समूहः तस्य हरणे भानुभूतं सूर्यतुल्यं, पुनः कीदृशं तपः१ द्वादशाङ्ग 30 स्पष्टम् / 31 स्पष्टम् /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy