SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ वालकहा सिरिसिरि // 114 // पुट्ठो अ तेहिं को अज तुज्झ अंगंमि बाहए वाही ? / जेण न लहेसि निइंतो कहसु फुडं निअं दुक्खं // 609 // अहकहवि सोवि दीहं नीससिऊणं कहेइ मह अंगं / वाही न बाहए किंतु बाहए मं दुरंताही // 610 // पुट्ठो पुणोवि तेहिं का सा तुह माणसी महापीडा?। तो सो कहेइ सव्वं तं निअयं चिंतिअं दुटुं // 611 // व्याधिः-रोगो बाधते ? पीडामुत्पादयति, येन त्वं निद्रां न लभसे, ततः-तस्मात् त्वं स्फुट-प्रकरं निज--XI स्वकीयं दुःखं कथय // 609 // अथ स धवलोऽपि दीर्घ निःश्वस्य -दीघनिःश्वासं मुक्त्वा कथंकथमपि--महता कष्टेन कथयति, किं कथयतात्याह-मम अंगम् शरीरं व्याधिन बाधते, किन्तु मां दुःखेन अन्तो यस्य स दुरन्त आधिः--मानसिकं दुःखं बाधते // 61. // ततस्तै पुनरपि पृष्टः सा तव मानसो-मनसि भवा महापीडा का ?, ततः स-धवलस्तत्सर्व ६०९-कुमारस्य धवल प्रत्यनुरागो व्यज्यते / ६१०-अत्र धवलस्य दोघनिःश्वासेन चिन्तनीयस्थिति वज्यते "बादी न बाहर किंतु बाहए मम दुरंताही" इत्यत्र सम्यगनुपासपरिपाकोऽतिशयेन सदृश्यहश्यचमत्कारी द्रष्टव्यः / 611- स्वीयतादृश दुष्टभावप्रकाशनेन धवलस्य महानोचता व्यज्यते /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy