SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ कुमरो बहुमाणेणं धवलंपि हु सारसारपरिवारं / नियपोयंमि निवेसइ सेसजणे सेसपोएसु॥६००॥ पत्याणमंगलंमि पहयाओ दुंदुहीउ भेरीओ। सज्जीकया य पोया चल्लंति महल्लवेगेणं // 601 // पोयारूढो कुनरो जलहिंमिवि अणुहवेइ लीलाओ / जह पालयाहिरूढो देविंदो गयणमग्गेवि // 602 // समारोप्य वलितः स्वयं स्वस्थानं प्रति // 599 // कुमारः सारसारपरिवार धवलमपि बहुमानेन--आदरेण निजपोते निवेशयति- शेषजनान् शेषपोतेषु निवेशयति // 600 / / प्रस्थानमंगले-प्रस्थानमंगलसमये इत्यर्थः, दुन्दुः भयो-दुन्दुभिनाम्न्यो भेर्यः प्रहताः-ताडिता-वादिता इतियावद् च पुनः सजीकृताः पोता महावेगेन चलन्ति // 601 // अथ पोतारूढः-प्रवहणोपविष्टः कुमारो जलधो-समुद्रेऽपि लीलाः--क्रीडा अनुभवति, कथमित्याह-- ६००-अत्र "मारसार परिवारं" इत्यत्र “सारसार” इत्यशेच्छेकानुप्रासः रेफस्या सदावृत्त्या वृत्त्यनुप्रास चालङ्कारौ धव ठस्थ निज़पोतनिवेशेन कुमारस्थ कृतज्ञता जाने / ६०१--अत्र चल्लंति महल्ल" इत्यत्र ल्लस्य सदावृत्या छेकानुप्रासोऽलङ्कारः। ६०२--अत्र बिम्बप्रतिविम्बभावकृतेन साधम्र्येण कुमारस्य देवेन्द्रसादृश्यवर्णनादुरमालङ्कारः। “वस्तुतो भिन्नयोरप्युपमानोपमेयधर्मयोः परस्परसादृश्याभिम्नयोः पृथगुपादान बिम्पप्रतिबिम्बमाव इत्यालङ्कारिकसमयः" इति कुवलयानन्दः।
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy