________________ सिरिसिरि // 112 // वालका तो जह चिअ कुसलेणं अम्हे तुम्हेहिं आणिया इहयं / तह निअदेसंमि पुणो सामिअ ! तुरिज पराणेह // 597 // तो कुमरो नरनाहं आपुच्छइ निअयदेसगमणत्थं / कहकहवि सो विसज्जइ काऊणं गुरुअसम्माणं // 598 // . दाउं सुयाइसिक्खं कुमरस्स भलाविऊण धूयं च / पोयंमि समारोविअ कुमरं वलिओ नरवरिंदो // 599 // ततः-तस्मात् कारणात् यथैव युष्माभिर्वयं कुशलेन इह आनीताः तथा तेनैव प्रकारेण हे स्वामिन् ! निजदेशे पुनस्त्वरितं-शीघ्र प्रापय-प्राप्तान् कुरु, अत्र पूर्वार्द्ध नियकुसलेणेतिपाठोऽपि तत्र नित्यकुशलेनेत्यर्थः // 597 // ततः--तदनन्तरं कुमारो नरनाथं--राजानं प्रति निजकदेशगमनार्थ आपृच्छति, स राजा गुरुकं-बहुलं सन्मानं कृत्वा कथंकथमपि महता कष्टेन विसृजति-गमनाज्ञां ददाति // 598 // नरवरेन्द्रो--राजेन्द्रः सुतायै6 पुत्र्य शिक्षां दत्त्वा च पुनः मम पुत्री सम्यक्तया रक्षणीयेत्याधुक्तिपूर्व पुत्री कुमाराय समर्प्य कुमारं पोते-यानपात्रे ५९७-स्पष्टम् / ५९८--अत्र कुमारस्य स्वदेशगमनाथ राजानं प्रति पृच्छावशाहिनयातिशयो व्यज्यते, राज्ञोऽपि "कहकहवि" कथङ्कथमीन्युक्त्या क्लेशातिशयेन विसर्जनात् श्रीपालं प्रति परमं वात्सल्यं दर्शितं भवति / 599- स्पष्टम् / // 112 //