________________ **** * चिंतइ मणे कुमारो अहह कहं एरिसंपि संजायं ? / अहवा लोहवसेणं जीवाणं किं न संभवइ ? // 594 // तं निअजणयसमाणं कहिउं मोआविओ नरिंदाओ। उवयारपरो कुमरो विसजए निअयठाणे अ॥ 595 // अह अन्नदिणे कुमरो विन्नत्तो वाणिएण एगण / सामिअ ! पूरिअपोआ अम्हे सब्वेवि संवहिआ // 596 // अहह-इति खेदे इदृशमपि अकार्य कथं सनातं ? अथवा जीवानां लोभवशेन किं न सम्भवति, सर्वमप्यकार्य सम्भवेदित्यर्थः // 594 / / अथोपकारपर-उपकारकरणतत्परः कुमारस्तं धवलं निजजनकसमानं कथयित्वामम पितृतुल्योऽयमिति भणित्वा नरेन्द्रात् राज्ञो मोचयति, च पुनः निजकस्थाने विसर्जयति-गमनाज्ञां दापयति // 595 // अथ अन्यस्मिन् दिने एकेन वणिजा कुमारो विज्ञप्त:-हे स्वामिन् ! पूरिताः-ऋयाणकैर्भताः पोता-वहनानि यैस्ते एवम्भूता वयं सर्वेऽपि संव्यूढा-गमनाय प्रगुणीभूताः स्म // 596 // . ५९४-अत्र " अस्य कथमीदृश सजातमिति पूर्वार्द्धप्रतिपाद्यस्याथस्य अहवा लोहवसेणं जीवाणं किं न संभवइ" लोभवशेन जनानां किन्न सम्भाव्यते इत्यनेन समर्थनादर्थान्तरन्यासो विशेषस्य सामान्येन समर्थनात्माऽलङ्कारः / ५२५-अत्र धवलशेष्ठिनि स्वजनकसादृश्यवर्णनादुपमालङ्कारः। ५२६-अत्र " भवद्भिरपि यथायथं प्रस्थानोद्यतैर्भवितव्यमिति तेषामभिप्रायो व्यज्यते / ** ***** **