________________ वालकहा सिरिसिरि का 111 // सो अत्थि मए बद्धो एसो को तस्स सासणाएसो ? / राया भणेइ आणाभंगे पाणा हरिजंति // 591 // कुमरो भणेइ मा मा मारणादेसमिह ठिओ देसु / सावजवयणकहणेवि जिणहरे जेण गुरुदोसो // 592 // . तो राया छोडाविअ आणावइ जाव निअयपासंमि / तं दट्टणं कुमरो उवलक्खइ धवलसत्थवई // 593 // णिक मया बद्वोऽस्ति तस्य कः शासनादेशः-का शिक्षणाज्ञा ? को दण्ड इत्यर्थः, तदा राजा भणति-आज्ञाभंगे प्राणा हियन्ते प्राणापहारः क्रियते, इत्यर्थः॥ 591 // एतन्नृपवचः श्रुत्वा कुमारो भणति, हे महाराज! इहजिनालय भूमौ स्थितः सन् मारणादेशं मा मा-मा दत्स्व-मा देहीत्यर्थः, येन कारणेन जिनगृहे सावद्यस्यसदोषस्य वचनस्य कथनेऽपि गुरु:-महान् दोषोऽस्ति // 592 // ततो राजा तं छोटयित्वा-बन्धनात् मोचयित्वा यावन्निजपाश्व आनाययति तावत् कुमार:-श्रीपालस्तं दृष्टा धवलसार्थपति उपलक्षते धवलसार्थपतिरेवायमिति जानमतीत्यर्थः // 593 // कुमारो मनसि चिन्तयति, ५९१-अत्रामाभने प्राणदण्डोपदेशात् आशा राज्ञां प्राणप्रियं वस्तु व्यज्यते / ५९२-सावधवचनकथनेऽपि जिनगृहे दोष इति कुमारस्य आगमावगमो व्यज्यते / ५९३-स्पष्टम् /