SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि SHAREA बालकदा . न तं सुहं देइ पिया न माया, जं दिति जीवाणिह सूरिपाया। तम्हा हु ते चव सया महह, जं मुक्खएक्खाइं लहुं लहेह / / 566 // सुत्तत्थसंवेगमयस्सुएणं, सन्नीरखीरामयविस्सुएणं / पीणंति जे ते उवझायराए, झाएह निचंपि कयप्पसाए // 567 // आचार्यपूज्या ददति--प्रयच्छन्ति, तस्मात् तानेव आचार्यान् यूयं सदा महत पूजयत, यत् येन मोक्षसौख्यानि लघु-शीघ्र लभध्वं प्राप्नुत // 566 // ये उपाध्यायाः सूत्रार्थसंवेगमयश्रुतेन भव्यान् प्रीणन्ति-तृप्तीकुर्वन्ति तान् उपाध्यायराजान् नित्यमपि यूयं ध्यायत, सूत्रं च अर्थश्च संवेगमयश्रुतं च एषां समाहारः सूत्रार्थसंवेगमयश्रुतं तेन, कीदृशेन-सन्नीर० सन्नीरं-सम्यग्जलं क्षीरं-पयः अमृतं-सुधा तद्वविश्रुतेन-प्रसिद्धेन, अयं भावः-सूत्रं स्वादुनीरोपमं अर्थश्च क्षीरोपमः संवेगमयश्रुतं तु अमृतोपममिति, कीदृशान् उपाध्यायराजान् ? कृतः प्रसादः-अनुग्रहो यैस्ते तान् // 567 // ५६६-न केवल माते व पितेव आचार्यपादाः सुखं वितरन्ति किन्तु यत्सुखं पित्रोर्मनस्यपि न विषयतयाऽवतिष्ठते तदपि सुखन्ते वितरन्तीति तदपेक्षयोत्कर्षप्रतीतेव्यतिरेकालङ्कारो ध्वन्यते / ५६७-मनुपासः / // 106 //
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy