SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ जहा-जिअंतरंगारिजणे सुनाणे सुपाडिहेराइसयप्पहाणे / संदेहसंदोहरयं हरंते झाएह निबंपि जिणेऽरिहते // 564 // दुठ्ठकम्मावरणप्पमुक्के, अणंतनाणाइसिरी चउक्के / समग्गलोगग्गपयप्पसिद्धे, झाएह निचंपि मणमि सिद्धे॥५६५॥ यथा-जिता अन्तरंगारिजनाः-कामक्रोधाद्यान्तरवैरिलोका येस्ते जिता० स्तान् , पुनः सुष्ठु ज्ञानं येषां ते तान् , तथा सुप्रातिहा:-अशोकादिभिः शेषेरतिशषैश्च प्रधाना:-प्रकृष्टास्तान , प्रधानशब्द त्रिलिंमोऽप्यस्ति, पुनः सन्देहानां-संशयानां यः सन्दोहः-समूहस्तदेव रजस्तत् हरन्तीति हरन्तस्तान हरन्तः एवंविधान जिनान्अर्हतो नित्यमपि यूयं ध्यायत // 564 // दुष्टाष्टकर्माण्येव आवरणानि तेभ्यः प्रकर्षण मुक्तान् , पुनः अनन्तं ज्ञानादिलक्ष्मीचतुष्कं येषां ते तान् , अनन्तज्ञानदर्शनसुखाकरणवीर्ययुतानित्यर्थः, तथा समग्रः-सम्पूर्णो यो लोकस्तस्य यदग्रपद-उपरितनस्थानं तत्तु प्रसिद्धान्-प्रकर्षेण सिद्धत्वप्राप्तान एवं विधान् सिद्धान् नित्यमपि यूयं मनसि ध्यायत // 565 // इह-संसारे जीवेभ्यः तत्सुखं पिता न ददाति माता न ददाति यत् सुखं सूरिपादा 564 -अत्र सन्देहसन्दोहे रजस्त्वारोपणात् रूपकमलङ्कारः, तल्लक्षणं पूर्वोदीरितमबसेयम् / ५६५-अत्र दुष्टाष्टकर्मसु आवरणत्वारोपात् रूपकम् /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy