________________ फुरसद खंते अ दंते अ सुगुत्तिगुत्ते, मुत्ते पसंते गुणजोगजुत्ते / गयप्पमाए हयमोहमाए, झाएह निच्चं मुणिरायपाए // 568 // जं दब्बछक्काइसुसद्दहाणं, तं दसणं सव्वगुणप्पहाणं / कुग्गाहवाही उ वयंति जेण, जहा विसुद्धेण रसायण // 56 // क्षान्तान् क्षमायुक्तान् दान्तान्-दमयुक्तान् चकारौ समुच्चये सुगुप्तिभिः-मनोगुप्त्यादिमिर्गुप्तान्गुप्तिमतः मुक्तान्-निर्लोभान् प्रशान्तान्-शान्तरसोपेतान् पुनः गुणानां योगः-सम्बन्धस्तेन युक्तान् , तथा गताः प्रमादा-मद्यादयो येभ्यस्ते तान् , पुनर्मोहश्च माया च मोहमाये हते मोहमाये येस्ते तान् एवंस्वरूपान् मुनिराजपादान्-मुनिराजपूज्यान यूयं नित्यं ध्यायत / / 568 / / यत् द्रव्यषट्कादेः सुष्ठ-शोभनं श्रद्धानं तद्दर्शनं नाम धर्म सर्वगुणेषु प्रधान वत्तते येन सम्यग्दशनेन कुप्राहा-इतवादा एव व्याधयो-रोगा व्रजन्ति-गच्छन्ति यथा विशुद्धेन-निर्मलेन रसायनेन, अयं भावः-जराव्याधिजिदौषधं रसायनमुच्यते तेन यथा रोगाः सर्वेऽपि गच्छन्ति तथा दर्शनेन कुग्राहा ब्रजन्ति // 569 // नयानां-नैगमादीनां चक्रेण-समूहेन सिद्धं-निष्पन्नं पुनस्तचाववोधः 568 - छेकानुप्रासः / ५६९-उपमालङ्कारः / /