SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि वालकहा पंचायारपवित्त विसुद्ध सिद्धंत देसणुज्जुत्ते / पर उवयारिकपरे, निच्चं झाएह सूरिवरे // 26 // गणतित्तीसु निउत्ते सुत्तत्थज्झावणंमि उज्जुत्ते / सज्झाए लीणमणे, सम्मं झाएह उज्झाए // 27 // / विमुक्तान् पुनः सिद्धं निष्पन्नम् अनन्त चतुष्कमनन्तज्ञान दर्शन सम्यक्त्वाचरणवीर्यरूपं ( चतुष्कं ) येषान्ते तान् | 4 // 25 // भो भव्या यूयं नित्यं सूरिवरान् आचार्यान् ध्यायत, कीदृशान् सूरिवरान् ? ज्ञानाचारादिपश्चाचारैः है पवित्रान् निर्मलान्, पुन विशुद्धा निर्मला ये सिद्धान्ता जिनागमास्तेषां देशना-उपदेशस्तत्र-उद्यता उद्यमवन्तस्तान् पुनः ? परोपकार एव एकं प्रधान येषान्तेतान् परोपकार करणैक तत्परानित्यर्थः // 26 // . . .. भो भव्या यूयं सम्यक्-यथास्यात्तथा उपाध्यायान् ध्यायत, कीदृशान् उपाध्यायान् ? गणस्य गच्छस्य 1 तृप्तिषु सारणादिषु नियुक्तास्तान् अधिकारिण इत्यर्थः, पुनः ? सूत्रार्थाध्यायने उद्यतान् उद्यमवत इत्यर्थः, 18 स्वाध्याये लीनं मग्नं मनो येषान्तेतान् // 27 // भो भव्या यूयं सर्वासु कर्मभूमिषु-भारतादिपञ्चदशक्षेत्रेषु कमलङ्कारः, उत्तगडे पुनर्मकारस्य यकारस्य चावृत्त्या वृत्त्यनुप्रासावपि। ' 26. स्पष्टम् /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy