SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ 69- 5 5 -56 तत्थरिहंतेऽद्वारस दोसविमुक्के विसुद्धनाणमए / ... पयडियतत्तेनय सुरराए झाएह निचंपि // 24 // पनरसभेय पसिद्धे सिद्धे घणकम्मबंधणविमुक्के। ... सिद्धाणंतचउक्के, झायह तम्मयमणा सययं // 25 // ____ अथ नवपदनामान्याह-अर्हन्तः 1 सिद्धा 2 आचार्या 3 उपाध्यायाः 4 साधवश्च 5 सम्यक्त्वं 6 ज्ञानं 7 चारित्रं 8 तपः 9 इति पदनवकंज्ञातव्यम् / / 23 // तत्र तस्मिन् पदनवके प्रथमपदे नित्यमपि 1 अर्हतो ध्यायत, ययमितिशेषः, कीदृशान् अर्हतः ! अष्टादशदोपैर्विमुक्तान् पुन विशुद्धं निर्मलं यद् ज्ञानं तत्स्वरूपमयानिति पुनः प्रकटितानि तत्त्वानि यस्ते तान् , पुननताः सुरराजा-इन्द्रायेम्यस्तेतान् // 24 // भो भव्या यूयं तन्मय मनसः सन्तः जिना जिनादिपञ्चदश भेदैः प्रसिद्धान् सततं निरन्तरं ध्यायत, तन्मयं सिद्धमयं मनोयेषान्ते इति समासः, कीदृशान् सिद्धान् ! घनानि निबिडानि यानि कर्मबन्धनानि तेभ्यो 23. नवपदत्वेन प्रतिपादितानामेषामइंत्सिद्धाचार्योपाध्याय साधु-सम्यक्त्वज्ञानचरणतपसां स्वरूपमतिप्रसिद्धमपि जिज्ञासुभिस्तत्तदागमतोऽवधारणीयम् / 24. अत्र अष्टाऽदशदोष विमुक्तत्वस्य विशुद्धज्ञानयत्त्वे हेतुतयोपादानात् भवति काव्यलिङ्गमलङ्कारः / "नयसुरराप" इति विशेषणादर्हतां देवाधिदेवत्वं व्यज्यते / 25. अत्र "घनकम्मबन्धण विमुक्के” इत्येतदेशेकर्मणां ज्ञानावरणीयादीनां बन्धनत्वेन रूपणा दूप SEX Sty
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy