SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ सिरिसिद्धसेलमंडण दुहखंडण खयररायनयपाय / सयलमहसिद्धिदायग ! जिणनायग होउ तुज्झ नमो // 552 // तुज्झ नमो तुज्झ नमो तुज्झ नमो देव ! तुज्झ चेव नमो। पणयसुररयणसेहररुइरंजियपाय ! तुज्झ नमो // 553 // - इति स्तवनम् रायावि सुयासहिओ निसुणतो कुमरविहियसंथवणं / आणंदपुलइअंगो जाओ अमिएण सित्तुव्व // 554 // ___ हे श्रीसिद्धशैलस्य-शत्रञ्जयगिरेमण्डन हे दुःखखंडन पुनः खचरराजेन-विद्याधरभूपेन नतौ पदौ यस्य स खचर० पादस्तत्सं० हे खचर० ! पुनर्मां सकलसिद्धिदायक ! हे जिननायक ! तुभ्यं नमोऽस्तु // 552 / / तुभ्यं नमः, तुभ्यं नमः. तुभ्यं नमः, हे देव ! तुभ्यमेव नमः पुनः प्रणताः-प्रर्केपण नता ये सुरा-देवास्तेषां यानि रत्नशेखराणि तेषां रुचिभिः-दीप्तिभी रजितौ पादौ यस्य स प्रणत० पादस्तत्सं० हे प्रणत. तुभ्यं नमोऽस्तु // 553 // सुतासहितो राजापि कुमारेण विहित-कृतं संस्तवनं निशृण्वन् आनन्देन पुलकितं-रोमोद्गमयुक्तं अंग यस्य स एवंविधः संजातः, क इव ?-अमृतेन सिक्त इव / / 554 // ५५२-अत्र “उण" शब्दस्य सकृदावृत्त्या च्छेकानुप्रासः, ' खयरायनयपाय" इत्यादौ वृत्त्यनुप्रासश्वालङ्कारौ / ५५३-५५४-साटे /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy