SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि वालकहा RECSMS जा जाइ मंडवंतो कुमरो उफ्फुल्लनयणमुहकमलो। ता कयकिंकाररवं अररिजुयं झत्ति उग्घडियं // 541 // सो तत्थ रिसहनाहं वत्थालंकारघुसिणकयपूयं / अभिलागकुसुमदामं बंदिय डोएइ फलंनउलं // 542 // इत्थंतरंमि राया धूयासहिओ समागओ तत्थ / अच्छरियकारिचरियं पिच्छइ कुमरं नियनिहुयं // 543 // अथ कुमारः उत्फुल्लनयनमुखकमलो विकसितनेत्रमुखकमलः सन् या (वन्मण्डपांत:-मण्डपमध्ये याति) तावत् कृतः किंकारशब्दः किकारवो येन तत् इदृशं अररियुगं-कपाटयुग्मं झटिति-शीघ्रं उद्घटितम् // 541 // सः--श्रीपालकुमारस्तत्र-जिनगृहे ऋषभनाथ देवाधिदेव वन्दित्वाऽतुलं-अनुपम--सर्वोत्कृष्टमित्यर्थः फलं दौकयति, कीदृशं ऋषभनाथं ?-वस्त्रैः- उत्तमचीरः अलङ्कारः-आभूषणैः घुसणेन-कुंछ मेन च कृता पूजा यस्य स तं, पुनः अम्लानं- विकस्वरं कुसुमदाम-पुष्पमाला कण्टे यस्य म तम् // 542 // अत्रान्तरे -अस्मिन्नवसरे राजा कनककेतुः पुत्रीसहितस्तत्र-जिनगृहे समागतः सन आश्चर्यकारि चरितम् -आचारो यस्य स तं तथाविधं कुमारं निभृ ५४१-अत्र कुमारस्योत्फुल्लनयनमुखदमलवचिशेषणात् सपद्येव जिनभवनद्वारोद्धाटनं तस्येति सूचितम् / 542-543 - स्पष्टे / // 101 // 6 &
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy