________________ ESEARSHASEER ससिमंडलं विणा किं कुमुयवणुल्लासणं कुणइ कोवि ? / किंच वसंतेण विणा वणराइं कोवि मंडेइ ? // 538 // किं सहकारेण विणा उग्घाडइ कोवि कोइलाकंठं ? / ता देव ! तं दुवारं तुमं विणा केण उग्घडइ ? // 539 // तो कुमरो तुरयाई मोइत्ता हियउत्तरासंगो / कयनिस्सीहीसद्दो सीहदुवारंमि पविसेइ // 540 // बिम्ब विना किं कोऽपि कुमुदवनोल्लासनं करोति ? न करोतीत्यर्थः, च पुनः वसन्तेन विना कि कोऽपि वनराजि-वनश्रेणिं मण्डयति 1, नैवेत्यर्थः // 538 // तथा सहकारेण-आमेण विना किं कोऽपि कोकिलायाः कण्ठं उद्घाटयति ? न कोऽपि इत्यर्थः, 'ता' इति ततः तस्मात् तजिनगृहस्य द्वार वाम् विना केन उद्घटते ? न केनापीत्यर्थः // 539 // ततः कुमारस्तुरगादिकं मुक्त्वा विहितः-कृत उत्तरासङ्गो-देहोत्तरोयवस्त्रविन्यासविशेपो येन स तथा, कृतो नषेधिकशब्दो येन स एवं विधः सन् सिंहद्वारे--चैत्यस्य प्रथमद्वारे प्रविशति // 540 // ५३८--५३९--अत्र वसन्तेन विना वनराजि मण्डनमिव सहकारेण विना कोकिला कण्ठोद्धाटनमिव त्वां विना द्वारोद्धाटनमसंभवितमिति मालारूपानिदर्शनालङ्कारः / ५४०--स्पष्टम् /