________________ वालकहा सिरिसिरि // 10 // तत्तो धवलं मुत्तणं अन्नो सव्वोऽवि सत्थपरिवारो। चलिओ कुमरेण समं पत्तो जिणभवणपासंमि // 535 // कुमरो भणेइ भो भो ! पिहु पिहु गच्छेह जिणहरदुवारं / जेण फुडं जाणिजइ सो दारुग्घाडओ पुरिमो // 536 // तो जंपड परिवारोमा सामिय! एरिसं समाइससु / किं सूरमंतरणं पडिबोहइ कोवि कमलवण ? // 537 // ततो धवलं मुक्वा-त्यक्त्वाऽन्यः सर्वोऽपि सार्थपरिवारः कुमारेण सम-सार्द्ध चलितः सन् जिनभवनस्यजिनगृहस्य पार्श्व प्राप्तः // 535 // तदा कुमारो भणति-भो भो लोका ! जिनगृहद्वारं पृथक पृथक यूयं गच्छत, येन स्फुटं-प्रकटं यथा स्यात्तथा सः द्वारोद्घाटकः पुरुषो ज्ञायते / / 536 // ततः परिवारो जल्पति-हे स्वामिन् ! इदृशं मा समादिश-माऽनुजानीहि. यतः सूरमन्तरेण-सूर्य विना किं कोऽपि कमलानां वनं प्रतिबोधयति-विकसितं करोति ?, नैवेत्यर्थः / / 537 // तथा शशिमण्डलं-चन्द्र 535- सर्वेषामपि सार्थपरिवागणां कुमागनुगमने तद्वशनिवाभिव्यन्जनात कुमारस्य पूर्ण महत्त्वं प्रदशितं भवति / ५३६---अत्र सर्वेषां पृथक् पृथग्गमनादेशात कुमारस्यौदार्य व्यज्य ते. अनुदारस्य स्वामिनः प्रत्युत महैव गमनाभिनिवेशसम्भवादिति / ५३८-अत्र सूर्य विना कमलोद्बोधनमिव त्वां विना द्वारोद्धाटनमसम्भवितमित्युपमायां पर्यवसानान्निदर्शनालङ्कारः / // 10 //