SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ तत्तो कुमरो तुरिअं तुरयारूढो पयंपए सिटिं। आगच्छसु ताय! तुमंपि जिणहरं जेण गच्छामो // 532 // तो सिट्ठी कुमरं पड़ जंपइ तुम्भे अवेयणा जेण / भुंजह अणज्जियं चिय निचं निक्खीणकम्माणो // 533 // नूणं तुम्हाणंपिव अम्हेवि न तारिसा इहच्छामो। गच्छ तुम चिय अम्हे नियकज्जाई करिस्सामो॥५३४॥ 15 अस्माकमपि पुण्यं उद्घटते // 531 / / ततः कुमारस्तुरगारूढः सन् त्वरित-शीघ्रं धवलश्रेष्ठिनं प्रजल्पति-कथयति, कि जल्पतीत्याह हे तात ! त्वमपि आगच्छ येन जिनगृहं गच्छामः॥ 532 // ततः श्रेष्ठी कुमार-प्रति जल्पति, यूयं अवेदनाः स्थ. न विद्यते वेदन-विचारणं येषां ते इदृशा इत्यर्थः, कथमित्याह येन कारणेन यूय नित्यं निश्शेषेण क्षीणं कर्म-कार्य येषां ते निःक्षीणकर्माणः सन्तोऽनर्जितमेव भुङग्वं-अवहरत / / 533 // नूनं-निश्चित ययमिव-भवद्वत् वयमपि इह-अस्मिन् स्थानेऽवसरे वा तादृशा निःक्षीणकर्माणोऽनर्जितभोक्तारो न तिष्ठामः तस्माचमेव गच्छ, वयं निजकार्याणि करिष्यामः // 534 // ५३५-अत्र “तुरियं तुग्यारुढो" इत्यत्र छेकानुपासोऽलङ्कारः, धवलश्रेष्ठिनं प्रति सहागमनप्रार्थनया कुमारस्य परममौदार मभिव्यजिततं भवतीति / ५३३-अत्र कुमारं प्रति धवलस्य अवेदनत्व-निःक्षीणकर्मत्वादिकथनेन कश्चिदनादरातिशयः सूचितः। 534 स्पष्टम् /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy