________________ कालकर 'सिरिसिरि 1 // 99 // UiRESHERA एवं च तस्स चेईहरस्स ढंकिअदुवारदेसस्स। संजाओ किंचूणो मासो एयं तमच्छरियं // 529 / / जइ पुण पुरिसुत्तम ! तंसि चेव तं जिणहरस्स वरदारं / उग्घाडेसि धुवं तो मिलिया चक्केसरीवाणी // 530 // तो तं कुणसु महायस ! जिणभवणुग्घाडणं तुरियमेव / उग्घडिए तमि जओ अम्हाणवि उघडइ पुन्नं // 531 // ____ एवं च-अमुना प्रकारेण ढकिय'त्ति पिहितो द्वारदेशो यस्य स तथा एवंविधस्य तस्य चैत्यगृहस्य किञ्चिदूनो मासः सनातः तदेतदाश्चयम् // 529 // हे पुरुषोत्तम ! यदि पुनः त्वमेव तत्-जिनगृहस्य वरद्वार उद्घाटयसि ? तत् तर्हि ध्रुव-निश्चितं चक्रेश्वर्या वाणी मिलिता // 530 // तत्-तस्मात्कारणात् हे महायशः Bहे महायशस्विन् ! त्वं जिनभवनस्य उद्घाटनं त्वरित-शीघ्रमेव कुरुष्व, यतस्तस्मिन् जिनगृहे उद्घटिते सति 529- स्पष्टम् ५३०-पत्र "निसम्म पदारं" इत्यत्र “हर वर दार" इत्यत्र रेफस्यासकृदावृत्या वृत्त्यनुप्रासः सहृदयदृदयानन्द जननकाम्ति / 531 - अत्र निगृहद्वागद्धाटने जनपुण्योद्धाटनासम्बन्धेऽपि तत्सम्बन्धवर्णनादसम्बन्धे सम्बन्धातिशयोक्तिरलङ्कारः।